Wednesday, December 21, 2011

shepherd song-who knows the philosophy

satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ ||
somenādityā balinaḥ somena pṛthivī mahī |
athonakṣatrāṇāmeṣāmupasthe soma āhitaḥ ||
somaṃ manyate papivan yat sampiṃṣantyoṣadhim |
somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana ||
āchadvidhānairghupito bārhataiḥ soma rakṣitaḥ |
ghravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||
yat tvā deva prapibanti tata ā pyāyase punaḥ |
vāyuḥsomasya rakṣitā samānāṃ māsa ākṛtiḥ ||
raibhyāsīdanudeyī nārāśaṃsi nyocanī |
sūryāyābhadramid vāso ghāthayaiti pariṣkṛtam ||
cittirā upabarhaṇaṃ cakṣurā abhyañjanam |
dyaurbhūmiḥkośa āsīd yadayāt sūryā patim ||
stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ |
sūryāyāaśvinā varāghnirāsīt puroghavaḥ ||
somo vadhūyurabhavadaśvināstāmubhā varā |
sūryāṃyat patye śaṃsantīṃ manasā savitādadāt ||
mano asyā ana āsīd dyaurāsīduta chadiḥ |
śukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham ||
ṛksāmābhyāmabhihitau ghāvau te sāmanāvitaḥ |
śrotraṃ tecakre āstāṃ divi panthāścarācāraḥ ||
śucī te cakre yātyā vyāno akṣa āhataḥ |
anomanasmayaṃ sūryārohat prayati patim ||
sūryāyā vahatuḥ prāghāt savitā yamavāsṛjat |
aghāsuhanyante ghāvo.arjunyoḥ paryuhyate ||
yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ |
viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā ||
yadayātaṃ śubhas patī vareyaṃ sūryāmupa |
kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathuḥ ||
dve te cakre sūrye brahmāṇa ṛtutha viduḥ |
athaikaṃcakraṃ yad ghuhā tadaddhātaya id viduḥ ||
sūryāyai devebhyo mitrāya varuṇāya ca |
ye bhūtasyapracetasa idaṃ tebhyo.akaraṃ namaḥ ||
pūrvāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram |
viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate punaḥ ||
navo-navo bhavati jāyamāno.ahnāṃ keturuṣasāmetyaghram |
bhāghaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayuḥ ||
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram |
ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva ||
udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāghīrbhirīḷe |
anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāghojanuṣā tasya viddhi ||
udīrṣvāto viśvāvaso namaseḷā mahe tvā |
anyāmichaprapharvyaṃ saṃ jāyāṃ patyā sṛja ||
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam |
samaryamā saṃ bhagho no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ ||
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśevaḥ |
ṛtasya yonau sukṛtasya loke.ariṣṭāṃ tvā sahapatyā dadhāmi ||
preto muñcāmi nāmutaḥ subaddhāmamutas karam |
yatheyamindra mīḍhvaḥ suputrā subhaghāsati ||
pūṣā tveto nayatu hastaghṛhyāśvinā tvā pra vahatāṃrathena |
ghṛhān ghacha ghṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi ||
iha priyaṃ prajayā te saṃ ṛdhyatāmasmin ghṛhe ghārhapatyāyajāghṛhi |
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ ||
nīlalohitaṃ bhavati kṛtyāsaktirvyajyate |
edhante asyājñātayaḥ patirbandheṣu badhyate ||
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu |
kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim ||
aśrīrā tanūrbhavati ruśatī pāpayāmuyā |
patiryadvadhvo vāsasā svamaṅghamabhidhitsate ||
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu |
punastān yajñiyā devā nayantu yata āghatāḥ ||
mā vidan paripanthino ya āsīdanti dampatī |
sughebhirdurghamatītāmapa drāntvarātayaḥ ||
sumaṅghalīriyaṃ vadhūrimāṃ sameta paśyata |
saubhāghyamasyai dattvāyāthāstaṃ vi paretana ||
tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave |
sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati ||
āśasanaṃ viśasanamatho adhivikartanam |
sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati ||
ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ |
bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ ||
tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti |
yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam ||
tubhyamaghre paryavahan sūryāṃ vahatunā saha |
punaḥpatibhyo jāyāṃ dā aghne prajayā saha ||
punaḥ patnīmaghniradādāyuṣā saha varcasā |
dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ||
somaḥ prathamo vivide ghandharvo vivida uttaraḥ |
tṛtīyoaghniṣ ṭe patisturīyaste manuṣyajāḥ ||
somo dadad ghandharvāya ghandharvo dadadaghnaye |
rayiṃ caputrāṃścādādaghnirmahyamatho imām ||
ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam |
kṝḷantau putrairnaptṛbhirmodamānau sve ghṛhe ||
ā naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā |
adurmaṅghalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade ||
aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ |
vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade ||
imāṃ tvamindra mīḍhvaḥ suputrāṃ subhaghāṃ kṛṇu |
daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi ||
samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava |
nanāndari samrājñī bhava samrājñī adhi devṛṣu ||
samañjantu viśve devāḥ samāpo hṛdayāni nau |
sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau ||85 sukta/ 10 mndlm rigveda

Tuesday, December 20, 2011

real knowledge

bṛhaspate prathamaṃ vāco aghraṃ yat prairata nāmadheyandadhānāḥ |
yadeṣāṃ śreṣṭhaṃ yadaripramāsītpreṇā tadeṣāṃ nihitaṃ ghuhāviḥ ||
saktumiva-tita-unā punanto yatra dhīrā manasā vācamakrata |
atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṃlakṣmīrnihitādhi vāci ||
yajñena vācaḥ padavīyamāyan tāmanvavindannṛṣiṣupraviṣṭām |
tāmābhṛtyā vyadadhuḥ purutrā tāṃ saptarebhā abhi saṃ navante ||
uta tvaḥ paśyan na dadarśa vācamuta tvaḥ śṛṇvan naśṛṇotyenām |
uto tvasmai tanvaṃ vi sasre jāyeva patyauśatī suvāsāḥ ||
uta tvaṃ sakhye sthirapītamāhurnainaṃ hinvantyapivājineṣu |
adhenvā carati māyayaiṣa vācaṃ śuśruvānaphalāmapuṣpām ||
yastityāja sacividaṃ sakhāyaṃ na tasya vācyapi bhāghoasti |
yadīṃ śṛṇotyalakaṃ śṛṇoti nahi praveda sukṛtasyapanthām ||
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamābabhūvuḥ |
ādaghnāsa upakakṣāsa u tve hradā iva snātvā utve dadṛśre ||
hṛdā taṣṭeṣu manaso javeṣu yad brāhmaṇāḥ saṃyajantesakhāyaḥ |
atrāha tvaṃ vi jahurvedyābhirohabrahmāṇo vicarantyu tve ||
ime ye nārvāṃ na paraścaranti na brāhmaṇāso nasutekarāsaḥ |
ta ete vācamabhipadya pāpayā sirīstantraṃ tanvate aprajajñayaḥ ||
sarve nandanti yaśasāghatena sabhāsāhena sakhyā sakhāyaḥ |
kilbiṣaspṛt pituṣaṇirhyeṣāmaraṃ hito bhavativājināya ||
ṛcāṃ tvaḥ poṣamāste pupuṣvān ghāyatraṃ tvo ghāyatiśakvarīṣu |
brahmā tvo vadati jātavidyāṃ yajñasyamātrāṃ vi mimīta u tvaḥ ||71sukta/10mndlm rigveda
1. WHEN-men, Bṛhaspati, giving names to objects, sent out Vāk's first and earliest utterances,
All that was excellent and spotless, treasured within them, was disclosed through their affection.
2 Where, like men cleansing corn-flour in a cribble, the wise in spirit have created language,
Friends see and recognize the marks of friendship: their speech retains the blessed sign imprinted.
3 With sacrifice the trace of Vāk they foIlowed, and found her harbouring within the Ṛṣis.
They brought her, dealt her forth in many places: seven singers make her tones resound in concert.
4 One man hath ne’er seen Vāk, and yet he seeth: one man hath hearing but hath never heard her.
But to another hath she shown her beauty as a fond well-dressed woman to her husband.
5 One man they call a laggard, dull in friendship: they never urge him on to deeds of valour.
He wanders on in profitless illusion: the Voice he heard yields neither fruit,nor blossom.
6 No part in Vāk hath he who hath abandoned his own dear friend who knows the truth of friendship.
Even if he hears her still in vain he listens: naught knows he of the path of righteous action.
7 Unequal in the quickness of their spirit are friends endowed alike with eyes and hearing.
Some look like tanks that reach the mouth or shoulder, others like pools of water fit to bathe in.
8 When friendly Brahmans sacrifice together with mental impulse which the heart hath fashioned,
They leave one far behind through their attainments, and some who count as Brahmans wander elsewhere.
9 Those men who step not back and move not forward, nor Brahmans nor preparers of libations,
Having attained to Vāk in sinful fashion spin out their thread in ignorance like spinsters.
10 All friends are joyful in the friend who cometh in triumph, having conquered in assembly.
He is their blame-averter, food-provider prepared is he and fit for deed of vigour.
11 One plies his constant task reciting verses. one sings the holy psalm in Sakvari measures.
One more, the Brahman, tells the lore of being, and one lays down the rules of sacrificing.

Monday, December 19, 2011

mind / spirit - thou live are

yat te yamaṃ vaivasvataṃ mano jaghāma dūrakam |
tat ta āvartayāmasīha kṣayāya jīvase ||
yat te divaṃ yat pṛthivīṃ mano jaghāma dūrakam |
tat ta ... ||
yat te bhūmiṃ caturbhṛṣṭiṃ mano jaghāma dūrakam |
tat ta... ||
yat te catasraḥ pradiśo mano jaghāma dūrakam |
tat ta ... ||
yat te samudramarṇavaṃ mano jaghāma dūrakam |
tat ta ... ||
yat te marīcīḥ pravato mano jaghāma dūrakam |
tat ta ... ||
yat te apo yadoṣadhīrmano jaghāma dūrakam |
tat ta ... ||
yat te sūryaṃ yaduṣasaṃ mano jaghāma dūrakam |
tat ta ... ||
yat te parvatān bṛhato mano jaghāma dūrakam |
tat ta ... ||
yat te viśvamidaṃ jaghan mano jaghāma dūrakam |
tat ta ... ||
yat te parāḥ parāvato mano jaghāma dūrakam |
tat ta ... ||
yat te bhūtaṃ ca bhavyaṃ ca mano jaghāma dūrakam |
tat ta... ||58sukta/10mndlm rigveda
1. THY spirit, that went far away to Yama to Vivasvān's Son,
We cause to come to thee again that thou mayst live and sojourn here.
2 Thy spirit, that went far away, that passed away to earth and heaven,
We cause to come to thee again that thou mayst live and sojourn here.
3 Thy spirit, that went far away, away to the four-cornered earth,
We cause to come to thee again that thou mayst live and sojourn here.
4 Thy spirit, that went far away to the four quarters of the world,
We cause to come to thee again that thou mayst live and sojourn here.
5 Thy spirit, that went far away, away unto the billowy sea,
We cause to come to thee again that thou mayst live and sojourn here.
6 Thy spirit, that went far away to beams of light that flash and flow,
We cause to come to thee again that thou mayst live and sojourn here.
7 Thy spirit, that went far away, went to the waters and the plants,
We cause to come to thee again that thou mayst live and sojourn here.
8 Thy spirit, that went far away, that visited the Sun and Dawn.
We cause to come to thee again that thou mayst live and sojourn here.
9 Thy spirit, that went far away, away to lofty mountain heights,
We cause to come to thee again that thou mayst live and sojourn here.
10 Thy spirit, that went far away into this All, that lives and moves,
We cause to come to thee again that thou mayst live and sojourn here.
11 Thy spirit, that went far away to distant realms beyond our ken,
We cause to come to thee again that thou mayst live and sojourn here.
12 Thy spirit, that went far away to all that is and is to be,
We cause to come to thee again that thou mayst live and sojourn here.

Sunday, December 4, 2011

challenge for science- rishis being super human

śvityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ |
uttiṣṭhan voce pari barhiṣo nṝn na me dūrādavitave vasiṣṭhāḥ ||
dūrādindramanayannā sutena tiro vaiśantamati pāntamughram |
pāśadyumnasya vāyatasya somāt sutādindro.avṛṇītāvasiṣṭhān ||
even nu kaṃ sindhumebhistatāreven nu kaṃ bhedamebhirjaghāna |
even nu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ ||
juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha |
yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ ||
ud dyāmivet tṛṣṇajo nāthitāso.adīdhayurdāśarājñe vṛtāsaḥ |
vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam ||
daṇḍā ived ghoajanāsa āsan parichinnā bharatā arbhakāsaḥ |
abhavacca puraetā vasiṣṭha ādit tṛtsūnāṃ viśo aprathanta ||
trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiraghrāḥ |
trayo gharmāsa uṣasaṃ sacante sarvānit tānanuvidurvasiṣṭhāḥ ||
sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā ghabhīraḥ |
vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ ||
ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃcaranti |
yamena tataṃ paridhiṃ vayanto.apsarasa upa sedurvasiṣṭhāḥ ||
vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā |
tat te janmotaikaṃ vasiṣṭhāghastyo yat tvā viśaājabhāra ||
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso.adhi jātaḥ |
drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta ||
sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ |
yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭhaḥ ||
satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam |
tato ha māna udiyāya madhyāt tato jātaṃ ṛṣimāhurvasiṣṭham ||
ukthabhṛtaṃ sāmabhṛtaṃ bibharti ghrāvāṇaṃ bibhrat pra vadātyaghre |
upainamādhvaṃ sumanasyamānā ā vo ghachāti pratṛdo vasiṣṭhaḥ ||33 sukta /7 mndlm rigveda
1. THESE who wear hair-knots on the right, the movers of holy thought, white-robed, have won me over.
I warned the men, when from the grass I raised me, Not from afar can my Vasisthas help you.
2 With Soma they brought Indra from a distance, Over Vaisanta, from the strong libation.
Indra preferred Vasisthas to the Soma pressed by the son of Vayata, Pasadyumna.
3 So, verily, with these he crossed the river, in company with these he slaughtered Bheda.
So in the fight with the Ten Kings, Vasisthas! did Indra help Sudās through your devotions.
4 I gladly, men I with prayer prayed by our fathers have fixed your axle: ye shall not be injured:
Since, when ye sang aloud the Sakvari verses, Vasisthas! ye invigorated Indra.
5 Like thirsty men they looked to heaven, in battle with the Ten Kings, surrounded and imploring.
Then Indra heard Vasiṣṭha as he praised him, and gave the Trtsus ample room and freedom.
6 Like sticks and staves wherewith they drive the cattle, Stripped bare, the Bharatas were found defenceless:
Vasiṣṭha then became their chief and leader: then widely. were the Trtsus' clans extended.
7 Three fertilize the worlds with genial moisture: three noble Creatures cast a light before them.
Three that give warmth to all attend the morning. All these have they discovered, these Vasisthas.
8 Like the Sun's growing glory is their splendour, and like the sea's is their unflathomed greatness.
Their course is like the wind's. Your laud, Vasisthas, can never be attained by any other.
9 They with perceptions of the heart in secret resort to that which spreads a thousand branches.
The Apsaras brought hither the Vasisthas wearing the vesture spun for them by Yama.
10 A form of lustre springing from the lightning wast thou, when Varuṇa and Mitra saw thee.
Tliy one and only birth was then, Vasiṣṭha, when from thy stock Agastya brought thee hither.
11 Born of their love for Urvasi, Vasiṣṭha thou, priest, art son of Varuṇa and Mitra;
And as a fallen drop, in heavenly fervour, all the Gods laid thee on a lotus-blossorn.
12 He thinker, knower both of earth and heaven, endowed with many a gift, bestowing thousands,
Destined to wear the vesture spun by Yama, sprang from the Apsaras to life, Vasiṣṭha.
13 Born at the sacrifice, urged by adorations, both with a common flow bedewed the pitcher.
Then from the midst thereof there rose up Māna, and thence they say was born the sage Vasiṣṭha.
14 He brings the bearer of the laud and Sāman: first shall he speak bringing the stone for pressing.
With grateful hearts in reverence approach him: to you, O Pratrdas, Vasiṣṭha cometh.

excuse- no ,never

इन्द्रासोमा तपतं रक्ष उब्जतं नयर्पयतं वर्षणा तमोव्र्धः |
परा सर्णीतमचितो नयोषतं हतं नुदेथां नि शिशीतमत्रिणः ||
इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवानिव |
बरह्मद्विषे करव्यादे घोरचक्षसे दवेषो धत्तमनवायं किमीदिने ||
इन्द्रासोमा दुष्क्र्तो वव्रे अन्तरनारम्भणे तमसि पर विध्यतम |
यथा नातः पुनरेकश्चनोदयत तद वामस्तु सहसे मन्युमच्छवः ||
इन्द्रासोमा वर्तयतं दिवो वधं सं पर्थिव्या अघशंसाय तर्हणम |
उत तक्षतं सवर्यं पर्वतेभ्यो येन रक्षो वाव्र्धानं निजूर्वथः ||
इन्द्रासोमा वर्तयतं दिवस पर्यग्नितप्तेभिर्युवमश्महन्मभिः |
तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम ||
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेववाजिना |
यां वां होत्रां परिहिनोमि मेधयेमा बरह्माणि नर्पतीव जिन्वतम ||
परति समरेथां तुजयद्भिरेवैर्हतं दरुहो रक्षसो भङगुरावतः |
इन्द्रासोमा दुष्क्र्ते मा सुगं भूद यो नः कदाचिदभिदासति दरुहा ||
यो मा पाकेन मनसा चरन्तमभिचष्टे अन्र्तेभिर्वचोभिः |
आप इव काशिना संग्र्भीता असन्नस्त्वासत इन्द्र वक्ता ||
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति सवधाभिः |
अहये वा तान परददातु सोम आ वा दधातु निरतेरुपस्थे ||
यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम |
रिपु सतेन सतेयक्र्द दभ्रमेतु नि ष हीयतान्तन्वा तना च ||
परः सो अस्तु तन्वा तना च तिस्रः पर्थिवीरधो अस्तु विश्वाः |
परति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम ||
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्प्र्धाते |
तयोर्यत सत्यं यतरद रजीयस्तदित सोमो.अवति हन्त्यासत ||
ना वा उ सोमो वर्जिनं हिनोति न कषत्रियं मिथुया धारयन्तम |
हन्ति रक्षो हन्त्यासद वदन्तमुभाविन्द्रस्य परसितौ शयाते ||
यदि वाहमन्र्तदेव आस मोघं वा देवानप्यूहे अग्ने |
किमस्मभ्यं जातवेदो हर्णीषे दरोघवाचस्ते निरथं सचन्ताम ||
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य |
अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ||
यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह |
इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस पदीष्ट ||
पर या जिगाति खर्गलेव नक्तमप दरुहा तन्वं गूहमाना |
वव्राननन्तानव सा पदीष्ट गरावाणो घनन्तु रक्षस उपब्दैः ||
वि तिष्ठध्वं मरुतो विक्ष्विछत गर्भायत रक्षसः सं पिनष्टन |
वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ||
पर वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन सं शिशाधि |
पराक्तादपाक्तादधरादुदक्तादभि जहि रक्षसःपर्वतेन ||
एत उ तये पतयन्ति शवयातव इन्द्रं दिप्सन्ति दिप्सवो.अदाभ्यम |
शिशीते शक्रः पिशुनेभ्यो वधं नूनं सर्जदशनिं यातुमद्भ्यः ||
इन्द्रो यातूनामभवत पराशरो हविर्मथीनामभ्याविवासताम |
अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन सत एति रक्षसः ||
उलूकयातुं शुशुलूकयातुं जहि शवयातुमुत कोकयातुम |
सुपर्णयातुमुत गर्ध्रयातुं दर्षदेव पर मर्ण रक्ष इन्द्र ||
मा नो रक्षो अभि नड यातुमावतामपोछतु मिथुना या किमीदिना |
पर्थिवी नः पार्थिवात पात्वंहसो.अन्तरिक्षं दिव्यात पात्वस्मान ||
इन्द्र जहि पुमांसं यातुधानमुत सत्रियं मायया शाशदानाम |
विग्रीवासो मूरदेवा रदन्तु मा ते दर्शं सूर्यमुच्चरन्तम ||
परति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जाग्र्तम |
रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ||
1. INDRA and Soma, burn, destroy the demon foe, send downward, O ye Bulls, those who add gloom to gloom.
Annihilate the fools, slay them and burn them up: chase them away from us, pierce the voracious ones.
2 Indra and Soma, let sin round the wicked boil like as a caldron set amid the flames of fire.
Against the foe of prayer, devourer of raw flesh, the vile fiend fierce of eye, keep ye perpetual hate.
3 Indra and Soma, plunge the wicked in the depth, yea, cast them into darkness that hath no support,
So that not one of them may ever thence return: so may your wrathful might prevail and conquer them.
4 Indra and Soma, hurl your deadly crushing bolt down on the wicked fiend from heaven and from the earth.
Yea, forge out of the mountains your celestial dart wherewith ye burn to death the waxing demon race.
5 Indra and Soma, cast ye downward out of heaven your deadly darts of stone burning with fiery flame,
Eternal, scorching darts; plunge the voracious ones within the depth, and let them sink without a sound.
6 Indra and Soma, let this hymn control you both, even as the girth encompasses two vigorous steeds-
The song of praise which I with wisdom offer you: do ye, as Lords of men, animate these my prayers.
7 In your impetuous manner think ye both thereon: destroy these evil beings, slay the treacherous fiends.
Indra and Soma, let the wicked have no bliss who evermore assails us with malignity.
8 Whoso accuses me with words of falsehood when I pursue my way with guileless spirit,
May he, the speaker of untruth, be, Indra, like water which the hollowed hand compresses.
9 Those who destroy, as is their wont, the simple, and with their evil natures barm the righteous,
May Soma give them over to the serpent, or to the lap of Nirrti consign them.
10 The fiend, O Agni, who designs to injure the essence of our food, kine, steeds, or bodies,
May he, the adversary, thief, and robber, sink to destruction, both himself and offipring.
11 May he be swept away, himself and children: may all the three earths press him down beneath them.
May his fair glory, O ye Gods, be blighted, who in the day or night would fain destroy us.
12 The prudent finds it easy to distinguish the true and false: their words oppose each other.
Of these two that which is the true and honest, Soma protects, and brings the false to nothing.
13 Never doth Soma aid and guide the wicked or him who falsely claims the Warrior's title.
He slays the fiend and him who speaks untruly: both lie entangled in the noose of Indra.
14 As if I worshipped deities of falsehood, or thought vain thoughts about the Gods, O Agni.
Why art thou angry with us, Jātavedas? Destruction fall on those who lie against thee!
15 So may I die this day if I have harassed any man's life or if I be a demon.
Yea, may he lose all his ten sons together who with false tongue hath called me Yātudhāna.
16 May Indra slay him with a mighty weapon, and let the vilest of all creatures perish,
The fiend who says that he is pure, who calls me a demon though devoid of demon nature.
17 She too who wanders like an owl at night-time, hiding her body in her guile and malice,
May she fall downward into endless caverns. May press-stones with loud ring destroy the demons.
18 Spread out, ye Maruts, search among the people: seize ye and grind the Rākṣasas to pieces,
Who fly abroad, transformed to birds, at night-time, or sully and pollute our holy worship.
19 Hurl down from heaven thy bolt of stone, O Indra: sharpen it, Maghavan, made keen by Soma.
Forward, behind, and from above and under, smite down the demons with thy rocky weapon.
20 They fly, the demon dogs, and, bent on mischief, fain would they harm indomitable Indra.
Śakra makes sharp his weapon for the wicked: now, let him cast his bolt at fiendish wizards.
21 Indra hath ever been the fiends’ destroyer who spoil oblations of the Gods’ invokers:
Yea, Śakra, like an axe that splits the timber, attacks and smashes them like earthen vessels.
22 Destroy the fiend shaped like an owl or owlet, destroy him in the form of dog or cuckoo.
Destroy him shaped as eagle or as vulture as with a stone, O Indra, crush the demon.
23 Let not the fiend of witchcraft-workers reach us: may Dawn drive off the couples of Kimīdins.
Earth keep us safe from earthly woe and trouble: from grief that comes from heaven mid-air preserve us.
24 Slay the male demon, Indra! slay the female, joying and triumphing in arts of magic.
Let the fools' gods with bent necks fall and perish, and see no more the Sun when he arises.
25 Look each one hither, look around Indra and Soma, watch ye well.104 sukta/7mndlm rigveda

Saturday, December 3, 2011

pray to vishnu

nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat |
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ || sukta100/7 mndlm rigveda
1 NE’ER doth the man repent, who, seeking profit, bringeth his gift to the far-striding Viṣṇu.
He who adoreth him with all his spirit winneth himself so great a benefactor.
2 Thou, Viṣṇu, constant in thy courses, gavest good-will to all men, and a hymn that lasteth,
That thou mightst move us to abundant comfort of very splendid wealth with store of horses.
3 Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Viṣṇu, stronger than the strongest: for glorious is his name who lives for ever.
4 Over this earth with mighty step strode Viṣṇu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.
5 To-day I laud this name, O gipivista, I, skilled in rules, the name of thee the Noble.
Yea, I the poor and weak praise thee the Mighty who dwellest in the realm beyond this region.
6 What was there to be blamed in thee, O Viṣṇu, when thou declaredst, I am Sipivista?
Hide not this form from us, nor keep it secret, since thou didst wear another shape in battle.
7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.