Thursday, April 6, 2017

gita the great

this the beauty of bhagvadgita that 18 chapters can be properly understood in 18 shlokas and in the serial as number/number .
dharmakshetre kurukshetre samavetaa yuyutsavah
maamakaah paandavaashchaiva kimakurvata sanjaya // 1.1 // 
kutastwaa kashmalam idam vishame samupasthitam
anaaryajushtam aswargyam akeertikaram arjuna // 2.2 // 
loke'smin dwividha nishthaa puraa proktaa mayaanagha
jnaanayogena saankhyaanaam karmayogena yoginaam // 3.3 //
aparam bhavato janma param janma vivaswatah
katham etadvijaaneeyaam twam aadau proktavaan iti // 4.4 // 
yatsaankhyaih praapyate sthaanam tad yogair api gamyate
ekam saankhyam cha yogam cha yah pashyati sa pashyati // 5.5 // 
bandhuraatmaatmanastasya yenaatmaivaatmanaa jitah
anaatmanastu shatrutwe vartetaatmaiva shatruvat // 6.6 //
mattah parataram naanyat kinchidasti dhananjaya
mayi sarvamidam protam sootre maniganaa iva // 7.7 // 
abhyaasayogayuktena chetasaa naanyagaaminaa
paramam purusham divyam yaati paarthaanuchintayan // 8.8 // 
na cha maam taani karmaani nibadhnanti dhananjaya
udaaseenavadaaseenamasaktam teshu karmasu // 9.9 // 
teshaam satatayuktaanaam bhajataam preetipoorvakam
dadaami buddhiyogam tam yena maamupayaanti te // 10.10 // 
divyamaalyaambaradharam divyagandhaanulepanam
sarvaashcharyamayam devam anantam vishwatomukham // 11.11 // 
shreyo hi jnaanamabhyaasaat jnaanaaddhyaanam vishishyate
dhyaanaat karmaphalatyaagas tyaagaadcchaantir anantaram // 12.12 //
sarvatah paanipaadam tat sarvato’kshishiromukham
sarvatah shrutimalloke sarvamaavritya tishtathi // 13.13 // 
yadaa sattwe pravriddhe tu pralayam yaati dehabrit
tadottamavidaam lokaan amalaan pratipadyate // 14.14 //
sarvasya chaaham hridi sannivishto
mattah smritir jnaanam apohanam cha
vedaishcha sarvairahameva vedyo
vedaantakrid vedavideva chaaham // 15.15 // 
anekachittavibhraantaah mohajaalasamaavritaah
prasaktaah kaamabhogeshu patanti narake’shuchau // 16.16 // 
shraddhaayaa parayaa taptam tapastattrividham naraih
aphalaakaangkshibhiryuktaih saattwikam parichakshate // 17.17 // 
jnaanam jneyam parijnaataa trividhaa karmachodanaa
karanam karma karteti trividhah karma sangrahah // 18.18 //