Saturday, November 26, 2011

the power of thy hand

1. YE Gods, raise up once more the man whom ye have humbled and brought low.
O Gods, restore to life again the man who hatb committed sin.
2 Two several winds are blowing here, from Sindhu, from a distant land.
May one breathe energy to thee, the other blow disease away.
3 Hither, O Wind, blow healing balm, blow all disease away, thou Wind;
For thou who hast all medicine comest as envoy of the Gods.
4 I am come nigh to thee with balms to give thee rest and keep thee safe.
I bring thee blessed strength, I drive thy weakening malady away.
5 Here let the Gods deliver him, the Maruts’ band deliver him:
All things that be deliver him that he be freed from his disease.
6 The Waters have their healing power, the Waters drive disease away.
The Waters have a balm for all: let them make medicine for thee.
7 The tongue that leads the voice precedes. Then with our ten-fold branching hands,
With these two chasers of disease we stroke thee with a gentle touch.

uta devā avahitaṃ devā un nayathā punaḥ |
utāghaścakruṣaṃ devā devā jīvayathā punaḥ ||
dvāvimau vātau vāta ā sindhorā parāvataḥ |
dakṣante anya ā vātu parānyo vātu yad rapaḥ ||
ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapaḥ |
tvaṃ hiviśvabheṣajo devānāṃ dūta īyase ||
ā tvāghamaṃ śantātibhiratho ariṣṭatātibhiḥ |
dakṣante bhadramābhārṣaṃ parā yakṣmaṃ suvāmi te ||
trāyantāmiha devāstrāyatāṃ marutāṃ ghaṇaḥ |
trāyantāṃ viśvā bhūtāni yathāyamarapā asat ||
āpa id vā u bheṣajīrāpo amīvacātanīḥ |
āpaḥsarvasya bheṣajīstāste kṛṇvantu bheṣajam ||
hastābhyāṃ daśaśākhā bhyāṃ jihvā vācaḥ puroghavī |
anāmayitnubhyāṃ tvā tabhyāṃ tvopa spṛśāmasi ||

No comments: