Wednesday, August 14, 2013

Women LIB And vedic era

1. Ho there, my consort! Stay, thou fierce-souled lady, and let us reason for a while together.
Such thoughts as these of ours, while yet unspoken in days gone by have never brought us comfort.
2 What am I now to do with this thy saying? I have gone from thee like the first of Mornings.
Purūravas, return thou to thy dwelling: I, like the wind, am difficult to capture.
3 Like a shaft sent for glory from the quiver, or swift-steed winning cattle winning hundreds.
The lightning seemed to flash, as cowards planned it. The minstrels bleated like a lamb in trouble.
4 Giving her husband's father life and riches, from the near dwelling, when her lover craved her,
She sought the home wherein she found her pleasure, accepting day and night her lord's embraces.
5 Thrice in the day didst thou embrace thy consort, though coldly she received thy fond caresses.
To thy desires, Purūravas, I yielded: so wast thou king, O hero, of my body.
6 The maids Sujirni, Sreni, Sumne-api, Charanyu, Granthini, and Hradecaksus,—
These like red kine have hastened forth, the bright ones, and like milch-cows have lowed in emulation.
7 While he was born the Dames sate down together, the Rivers with free kindness gave him nurture;
And then, Purūravas, the Gods increased thee for mighty battle, to destroy the Dasyus.
8 When I, a mortal, wooed to mine embraces these heavenly nymphs who laid aside their raiment,
Like a scared snake they fled from me in terror, like chariot horses when the car has touched them.
9 When, loving these Immortal Ones, the mortal hath converse with the nymphs as they allow him.
Like swans they show the beauty of their bodies, like horses in their play they bite and nibble.
10 She who flashed brilliant as the falling lightning brought me delicious presents from the waters.
Now from the flood be born a strong young hero May Uruvasi prolong her life for ever
11 Thy birth hath made me drink from earthly milch-kine: this power, Purūravas, hast thou vouchsafed me.
I knew, and, warned thee, on that day. Thou wouldst not hear me. What sayest thou, when naught avails thee?
12 When will the son be born and seek his father? Mourner-like, will he weep when first he knows him?
Who shall divide the accordant wife and husband, while fire is shining with thy consort's parents?
13 I will console him when his tears are falling: he shall not weep and cry for care that blesses.
That which is thine, between us, will I send thee. Go home again, thou fool;ṭhou hast not won me.
14 Thy lover shall flee forth this day for ever, to seek, without return, the farthest distance.
Then let his bed be in Destruction's bosom, and there let fierce rapacious wolves devour him.
15 Nay, do not die, Purūravas, nor vanish: let not the evil-omened wolves devour thee.
With women there can be no lasting friendship: hearts of hyenas are the hearts of women.
16 When amid men in altered shape I sojourned, and through four autumns spent the nights among them,
I tasted once a day a drop of butter; and even now with that am I am contented.
17 I, her best love, call Urvasi to meet me, her who fills air and measures out the region.
Let the gift brought by piety approach thee. Turn thou to me again: my heart is troubled.
18 Thus speak these Gods to thee, O son of Iḷā: As death hath verily got thee for his subject,
Thy sons shall serve the Gods with their oblation, and thou, moreover, shalt rejoice in Svarga.
haye jāye manasā tiṣṭha ghore vacāṃsi miśrākṛṇavāvahai nu |
na nau mantrā anuditāsa ete mayas karanparatare canāhan ||
kimetā vācā kṛṇavā tavāhaṃ prākramiṣamuṣasāmaghriyeva |
purūravaḥ punarastaṃ parehi durāpanā vātaivāhamasmi ||
iṣurna śriya iṣudherasanā ghoṣāḥ śatasā na raṃhiḥ |
avīre kratau vi davidyutan norā na māyuṃ citayantadhunayaḥ ||
sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantighṛhāt |
astaṃ nanakṣe yasmiñcākan divā naktaṃśnathitā vaitasena ||
triḥ sma māhnaḥ śnathayo vaitasenota sma me.avyatyaipṛṇāsi |
purūravo.anu te ketamāyaṃ rājā me vīra tanvastadāsīḥ ||
yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna ghranthinīcaraṇyuḥ |
tā añjayo.aruṇayo na sasruḥ śriye ghāvo nadhenavo.anavanta ||
samasmiñ jāyamāna āsata ghnā utemavardhan nadyaḥsvaghūrtāḥ |
mahe yat tvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ ||
sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve |
apa sma mat tarasantī na bhujyustā atrasan rathaspṛśonāśvāḥ ||
yadāsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhirnapṛṅkte |
tā ātayo na tanvaḥ śumbhata svā aśvāso nakrīḷayo dandaśānāḥ ||
vidyun na yā patantī davidyod bharantī me apyā kāmyāni |
janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ ||
jajñiṣa itthā ghopīthyāya hi dadhātha tat purūravo maojaḥ |
aśāsaṃ tvā viduṣī sasminnahan na ma āśṛṇoḥkimabhugh vadāsi ||
kadā sūnuḥ pitaraṃ jāta ichāccakran nāśru vartayadvijānan |
ko dampatī samanasā vi yūyodadha yadaghniḥśvaśureṣu dīdayat ||
prati bravāṇi vartayate aśru cakran na krandadādhyeśivāyai |
pra tat te hinavā yat te asme parehyastaṃ nahimūra māpaḥ ||
sudevo adya prapatedanāvṛt parāvataṃ paramāṃ ghantavā u |
adhā śayīta nirterupasthe.adhainaṃ vṛkā rabhasāsoadyuḥ ||
purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan |
na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃhṛdayānyetā ||
yad virūpācaraṃ martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ |
ghṛtasya stokaṃ sakṛdahna āśnāṃ tādevedantātṛpāṇā carāmi ||
antarikṣaprāṃ rajaso vimānīmupa śikṣāmyurvaśīṃvasiṣṭhaḥ |
upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasvahṛdayaṃ tapyate me ||
iti tvā devā ima āhuraiḷa yathemetad bhavasimṛtyubandhuḥ |
prajā te devān haviṣā yajāti svargha u tvamapi mādayāse || 95/10mndlm rigveda

Be vegetarian

1. I BALM with oil the mighty Rakṣas-slayer; to the most famous Friend I come for shelter
Enkindled, sharpened by our rites, may Agni protect us in the day and night from evil.
2 O Jātavedas with the teeth of iron, enkindled with thy flame attack the demons.
Seize with thy longue the foolish gods' adorers: rend, put within thy mouth the raw-flesh caters.
3 Apply thy teeth, the upper and the lower, thou who hast both, enkindled and destroying.
Roam also in the air, O King, around us, and with thy jaws assail the wicked spirits.
4 Bending thy shafts through sacrifices, Agni, whetting their points with song as if with whetstones,
Pierce to the heart therewith the Yātudhānas, and break their arms uplifed to attack thee.
5 Pierce through the Yātudhāna's skin, O Agni; let the destroying dart with fire consume him.
Rend his joints, Jātavedas, let the cater of flesh, flesh-seeking, track his mangled body.
6 Where now thou seest Agni Jātavedas, one of these demons standing still or roaming,
Or flying on those paths in air's midregion, sharpen the shaft and as an archer pierce him.
7 Tear from the evil spirit, Jātavedas, what he hath seized and with his spears hath captured.
Blazing before him strike him down, O Agni; let spotted carrion-eating kites devour him.
8 Here tell this forth, O Agni: whosoever is, he himself, or acteth as, a demon,
Him grasp, O thou Most Youthful, with thy fuel. to the Mati-seer's eye give him as booty.
9 With keen glance guard the sacrifice, O Agni: thou Sage, conduct it onward to the Vasus.
Let not the fiends, O Man-beholder, harm thee burning against the Rākṣasas to slay them.
10 Look on the fiend mid men, as Man-beholder: rend thou his three extremities in pieces.
Demolish with thy flame his ribs, O Agni, the Yātudhāna's root destroy thou triply.
11 Thrice, Agni, let thy noose surround the demon who with his falsehood injures Holy Order.
Loud roaring with thy flame, O Jātavedas, crush him and cast him down before the singer.
12 Lead thou the worshipper that eye, O Agni, wherewith thou lookest on the hoof-armed demon.
With light celestial in Atharvan's manner burn up the foot who ruins truth with falsehood.
13 Agni, what curse the pair this day have uttered, what heated word the worshippers have spoken,
Each arrowy taunt sped from the angry spirit,—pierce to the heart therewith the Yātudhānas.
14 With fervent heat exterminate the demons; destroy the fiends with burning flame, O Agni.
Destroy with fire the foolish gods' adorers; blaze and destrepy the insatiable monsters.
15 May Gods destroy this day the evil-doer may each hot curse of his return and blast him.
Let arrows pierce the liar in his vitals, and Visva's net enclose the Yātudhāna.
16 The fiend who smears himself with flesh of cattle, with flesh of horses and of human bodies,
Who steals the milch-cow's milk away, O Agni,—tear off the heads of such with fiery fury.
17 The cow gives milk each year, O Man-regarder: let not the Yātudhāna ever taste it.
If one would glut him with the biesting, Agni, pierce with thy flame his vitals as he meets thee.
18 Let the fiends drink the poison of the cattle; may Aditi cast off the evildoers.
May the God Savitar give them up to ruin, and be their share of plants and herbs denied them.
19 Agni, from days of old thou slayest demons: never shall Rākṣasas in fight o’ercome thee.
Burn up the foolish ones, the flesh-devourers: let none of them escape thine heavenly arrow.
20 Guard us, O Agni, from above and under, protect us fl-om behind us and before us;
And may thy flames, most fierce and never wasting, glowing with fervent heat, consume the sinner.
21 From rear, from front, from under, from above us, O King, protect us as a Sage with wisdom.
Guard to old age thy friend, O Friend, Eternal: O Agni, as Immortal, guard us mortals.
22 We set thee round us as a fort, victorious Agni, thee a Sage,
Of hero lineage, day by day, destroyer of our treacherous foes.
23 Burn with thy poison turned against the treacherous brood of Rākṣasas,
O Agni, with thy sharpened glow, with lances armed with points of flame.
24 Burn thou the paired Kimīdins, brun, Agni, the Yātudhāna pairs.
I sharpen thee, Infallible, with hymns. O Sage, be vigilant.
25 Shoot forth, O Agni, with thy flame demolish them on every side.
Break thou the Yātudhāna's strength, the vigour of the Rākṣasa.
rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma |
śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam ||
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ |
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan ||
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca |
utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān ||
yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ |
tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām ||
aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam |
pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ||
yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam |
yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ ||
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt |
aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ ||
iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti |
tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||
tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ |
hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ ||
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā |
tasyāghne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca ||
triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti |
tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi ||
tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam |
atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa ||
yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ |
manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān || parā śṛṇīhi tapasā yātudhānān parāghne rakṣo harasāśṛṇīhi |
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ ||
parādya devā vṛjinaṃ śṛṇantu pratyaghenaṃ śapathā yantutṛṣṭāḥ |
vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ ||
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ |
yo aghnyāyā bharati kṣīramaghne teṣāṃśīrṣāṇi harasāpi vṛśca ||
saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ |
pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman ||
viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ |
parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām ||
sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ |
anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ ||
tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt |
prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu ||
paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan |
sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ naḥ ||
pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām ||
viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha |
aghnetighmena śociṣā tapuraghrābhirṣṭibhiḥ ||
pratyaghne mithuna daha yātudhānā kimīdinā |
saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ ||
pratyaghne harasā haraḥ śṛṇīhi viśvataḥ prati |
yātudhānasya rakṣaso balaṃ vi ruja vīryam || 87/10mndlm rigveda

God one Angels many

1. THE Father of the eye, the Wise in spirit, created both these worlds submerged in fatness.
Then when the eastern ends were firmly fastened, the heavens and the earth were far extended.
2 Mighty in mind and power is Visvakarman, Maker, Disposer, and most lofty Presence.
Their offerings joy in rich juice where they value One, only One, beyond the Seven Ṛṣis.
3 Father who made us, he who, as Disposer, knoweth all races and all things existing,
Even he alone, the Deities' narne-giver,him other beings seek for information.
4 To him in sacrifice they offered treasures,—Ṛṣis of old, in numerous troops, as singers,
Who, in the distant, near, and lower region, made ready all these things that have existence.
5 That which is earlier than this earth and heaven, before the Asuras and Gods had being,—
What was the germ primeval which the waters received where all the Gods were seen together?
6 The waters, they received that germ primeval wherein the Gods were gathefed all together.
It rested set upon the Unborn's navel, that One wherein abide all things existing.
7 Ye will not find him who produced these creatures: another thing hath risen up among you.
Enwrapt in misty cloud, with lips that stammer, hymn-chanters wander and are discontented.
cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne | 
yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām || 
viśvakarmā vimanā ād vihāyā dhātā vidhātā paramotasandṛk | 
teṣāmiṣṭāni samiṣā madanti yatrāsaptaṛṣīn para ekamāhuḥ || 
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāniviśvā | 
yo devānāṃ nāmadhā eka eva taṃ sampraśnambhuvanā yantyanyā || 
ta āyajanta draviṇaṃ samasmā ṛṣayaḥ pūrve jaritāro nabhūnā | 
asūrte sūrte rajasi niṣatte ye bhūtānisamakṛṇvannimāni || 
paro divā para enā pṛthivyā paro devebhirasurairyadasti | 
kaṃ svid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamapaśyanta viśve || 
tamid gharbhaṃ prathamaṃ dadhra āpo yatra devāḥsamaghachanta viśve | 
ajasya nābhāvadhyekamarpitaṃyasmin viśvāni bhuvanāni tasthuḥ || 
na taṃ vidātha ya imā jajānāyad yuṣmākamantarambabhūva | 
nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti || 82/10mndlm rigveda