Wednesday, August 14, 2013

Be vegetarian

1. I BALM with oil the mighty Rakṣas-slayer; to the most famous Friend I come for shelter
Enkindled, sharpened by our rites, may Agni protect us in the day and night from evil.
2 O Jātavedas with the teeth of iron, enkindled with thy flame attack the demons.
Seize with thy longue the foolish gods' adorers: rend, put within thy mouth the raw-flesh caters.
3 Apply thy teeth, the upper and the lower, thou who hast both, enkindled and destroying.
Roam also in the air, O King, around us, and with thy jaws assail the wicked spirits.
4 Bending thy shafts through sacrifices, Agni, whetting their points with song as if with whetstones,
Pierce to the heart therewith the Yātudhānas, and break their arms uplifed to attack thee.
5 Pierce through the Yātudhāna's skin, O Agni; let the destroying dart with fire consume him.
Rend his joints, Jātavedas, let the cater of flesh, flesh-seeking, track his mangled body.
6 Where now thou seest Agni Jātavedas, one of these demons standing still or roaming,
Or flying on those paths in air's midregion, sharpen the shaft and as an archer pierce him.
7 Tear from the evil spirit, Jātavedas, what he hath seized and with his spears hath captured.
Blazing before him strike him down, O Agni; let spotted carrion-eating kites devour him.
8 Here tell this forth, O Agni: whosoever is, he himself, or acteth as, a demon,
Him grasp, O thou Most Youthful, with thy fuel. to the Mati-seer's eye give him as booty.
9 With keen glance guard the sacrifice, O Agni: thou Sage, conduct it onward to the Vasus.
Let not the fiends, O Man-beholder, harm thee burning against the Rākṣasas to slay them.
10 Look on the fiend mid men, as Man-beholder: rend thou his three extremities in pieces.
Demolish with thy flame his ribs, O Agni, the Yātudhāna's root destroy thou triply.
11 Thrice, Agni, let thy noose surround the demon who with his falsehood injures Holy Order.
Loud roaring with thy flame, O Jātavedas, crush him and cast him down before the singer.
12 Lead thou the worshipper that eye, O Agni, wherewith thou lookest on the hoof-armed demon.
With light celestial in Atharvan's manner burn up the foot who ruins truth with falsehood.
13 Agni, what curse the pair this day have uttered, what heated word the worshippers have spoken,
Each arrowy taunt sped from the angry spirit,—pierce to the heart therewith the Yātudhānas.
14 With fervent heat exterminate the demons; destroy the fiends with burning flame, O Agni.
Destroy with fire the foolish gods' adorers; blaze and destrepy the insatiable monsters.
15 May Gods destroy this day the evil-doer may each hot curse of his return and blast him.
Let arrows pierce the liar in his vitals, and Visva's net enclose the Yātudhāna.
16 The fiend who smears himself with flesh of cattle, with flesh of horses and of human bodies,
Who steals the milch-cow's milk away, O Agni,—tear off the heads of such with fiery fury.
17 The cow gives milk each year, O Man-regarder: let not the Yātudhāna ever taste it.
If one would glut him with the biesting, Agni, pierce with thy flame his vitals as he meets thee.
18 Let the fiends drink the poison of the cattle; may Aditi cast off the evildoers.
May the God Savitar give them up to ruin, and be their share of plants and herbs denied them.
19 Agni, from days of old thou slayest demons: never shall Rākṣasas in fight o’ercome thee.
Burn up the foolish ones, the flesh-devourers: let none of them escape thine heavenly arrow.
20 Guard us, O Agni, from above and under, protect us fl-om behind us and before us;
And may thy flames, most fierce and never wasting, glowing with fervent heat, consume the sinner.
21 From rear, from front, from under, from above us, O King, protect us as a Sage with wisdom.
Guard to old age thy friend, O Friend, Eternal: O Agni, as Immortal, guard us mortals.
22 We set thee round us as a fort, victorious Agni, thee a Sage,
Of hero lineage, day by day, destroyer of our treacherous foes.
23 Burn with thy poison turned against the treacherous brood of Rākṣasas,
O Agni, with thy sharpened glow, with lances armed with points of flame.
24 Burn thou the paired Kimīdins, brun, Agni, the Yātudhāna pairs.
I sharpen thee, Infallible, with hymns. O Sage, be vigilant.
25 Shoot forth, O Agni, with thy flame demolish them on every side.
Break thou the Yātudhāna's strength, the vigour of the Rākṣasa.
rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma |
śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam ||
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ |
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan ||
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca |
utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān ||
yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ |
tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām ||
aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam |
pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ||
yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam |
yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ ||
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt |
aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ ||
iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti |
tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||
tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ |
hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ ||
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā |
tasyāghne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca ||
triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti |
tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi ||
tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam |
atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa ||
yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ |
manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān || parā śṛṇīhi tapasā yātudhānān parāghne rakṣo harasāśṛṇīhi |
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ ||
parādya devā vṛjinaṃ śṛṇantu pratyaghenaṃ śapathā yantutṛṣṭāḥ |
vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ ||
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ |
yo aghnyāyā bharati kṣīramaghne teṣāṃśīrṣāṇi harasāpi vṛśca ||
saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ |
pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman ||
viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ |
parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām ||
sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ |
anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ ||
tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt |
prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu ||
paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan |
sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ naḥ ||
pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām ||
viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha |
aghnetighmena śociṣā tapuraghrābhirṣṭibhiḥ ||
pratyaghne mithuna daha yātudhānā kimīdinā |
saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ ||
pratyaghne harasā haraḥ śṛṇīhi viśvataḥ prati |
yātudhānasya rakṣaso balaṃ vi ruja vīryam || 87/10mndlm rigveda

No comments: