Thursday, January 10, 2013

Vishnu- the care taker


paro mātrayā tanvṛ vṛdhāna na te mahitvam anv aśnuvanti |
ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse ||
na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa |
ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ ||
irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā |
vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhaiḥ ||
uruṃ yajñāya cakrathur ulokaṃ janayantā sūryam uṣāsam aghnim |
dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu ||
indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam |
śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān ||
iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī |
rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ ||
ū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat |
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ || 99,100/7mndlm rig
1. MEN come not nigh thy majesty who growest beyond all bound and measure with thy body.
Both thy two regions of the earth, O Viṣṇu, we know: thou God, knowest the highest also.
2 None who is born or being born, God Viṣṇu, hath reached the utmost limit of thy grandeur.
The vast high vault of heaven hast thou supported, and fixed earth's eastern pinnacle securely.
3 Rich in sweet food be ye, and rich in milch-kine, with fertile pastures, fain to do men service.
Both these worlds, Viṣṇu, hast thou stayed asunder, and firmly fixed the earth with pegs around it.
4 Ye have made spacious room for sacrificing by generating Sūrya, Dawn, and Agni.
O Heroes, ye have conquered in your battles even the bull-jawed Dāsa's wiles and magic.
5 Ye have destroyed, thou, Indra, and thou Viṣṇu, Śambara's nine-and-ninety fenced castles.
Ye Twain smote down a hundred times a thousand resistless heroes of the royal Varcin.
6 This is the lofty hymn of praise, exalting the Lords of Mighty Stride, the strong and lofty.
I laud you in the solemn synods, Viṣṇu: pour ye food on us in our camps, O Indra.
7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.
1 NE’ER doth the man repent, who, seeking profit, bringeth his gift to the far-striding Viṣṇu.
He who adoreth him with all his spirit winneth himself so great a benefactor.
2 Thou, Viṣṇu, constant in thy courses, gavest good-will to all men, and a hymn that lasteth,
That thou mightst move us to abundant comfort of very splendid wealth with store of horses.
3 Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Viṣṇu, stronger than the strongest: for glorious is his name who lives for ever.
4 Over this earth with mighty step strode Viṣṇu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.
5 To-day I laud this name, O gipivista, I, skilled in rules, the name of thee the Noble.
Yea, I the poor and weak praise thee the Mighty who dwellest in the realm beyond this region.
6 What was there to be blamed in thee, O Viṣṇu, when thou declaredst, I am Sipivista?
Hide not this form from us, nor keep it secret, since thou didst wear another shape in battle.
7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.


No comments: