Friday, January 21, 2011

Blessings of welfare

ā no bhadrāḥ kratavo kṣyantu viśvato.adabdhāso aparītāsa udbhidaḥ |
devā no yathā sadamid vṛdhe asannaprāyuvo rakṣitāro dive-dive || 1
devānāṃ bhadrā sumatirṛjūyatāṃ devānāṃ rātirabhi noni vartatām |
devānāṃ sakhyamupa sedimā vayaṃ devā na āyuḥ pra tirantu jīvase || 2
tān pūrvayā nividā hūmahe vayaṃ bhaghaṃ mitramaditiṃ dakṣamasridham |
aryamaṇaṃ varuṇaṃ somamaśvinā sarasvatīnaḥ subhaghā mayas karat || 3
tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tatpitā dyauḥ |
tad ghrāvāṇaḥ somasuto mayobhuvastadaśvinā śṛṇutaṃ dhiṣṇyā yuvam || 4
tamīśānaṃ jaghatastasthuṣas patiṃ dhiyaṃjinvamavase hūmahe vayam |
pūṣā no yathā vedasāmasad vṛdhe rakṣitā pāyuradabdhaḥ svastaye || 5
svasti na indro vṛddhaśravāḥ svasti naḥ puṣā viśvavedāḥ |
svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu || 6
pṛṣadaśvā marutaḥ pṛśnimātaraḥ śubhaṃyāvāno vidatheṣujaghmayaḥ |
aghnijihvā manavaḥ sūracakṣaso viśve no devā avasā ghamanniha || 7
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ |
sthirairaṅghaistuṣṭuvāṃsastanūbhirvyaśemadevahitaṃ yadāyuḥ || 8
śatamin nu śarado anti devā yatrā naścakrā jarasaṃ tanūnām |
putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyurghantoḥ || 9
aditirdyauraditirantarikṣamaditirmātā sa pitā sa putraḥ |
viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam ||10

1. MAY powers auspicious come to us from every side, never deceived, unhindered, and victorious,
That the parmatma ever may be with us for our gain, our guardians day by day unceasing in their care.
2 May the auspicious favour of the parmatma be ours, on us descend the bounty of the righteous parmatma.
The friendship of the parmatma have we devoutly sought: so may the parmatma extend our life that we may live.
3 We call them hither with a hymn of olden time, Bhaga, the friendly Dakṣa, Mitra, Aditi,
Aryaman, Varuṇa, Soma, the Aśvins. May Sarasvatī [ all demi gods ], auspicious, grant felicity.
4 May the Wind waft to us that pleasant medicine, may Earth our Mother give it, and our Father Heaven,
And the joy-giving stones that press the Somaras. Aśvins, may ye, for whom our spirits long, hear this.
5 Him we invoke for aid who reigns supreme, the Lord of all that stands or moves, inspirer of the soul,
That Pūṣan may promote the increase of our wealth, our keeper and our guard infallible for our good.
6 Illustrious far and wide, may Indra prosper us: may Pūṣan prosper us, the Master of all wealth.
May Tārkṣya with uninjured fellies prosper us: Bṛhaspati vouchsafe to us prosperity.
7 The Maruts, Sons of Pṛśni, borne by spotted steeds, moving in glory, oft visiting holy rites,
Sages whose tongue is Agni, brilliant as the Sun,—hither let all the Gods for our protection come.
8 Gods, may we with our ears listen to what is good, and with our eyes see what is good, ye Holy Ones.
With limbs and bodies firm may we extolling you attain the term of life appointed by the Gods.
9 A hundred autumns stand before us, O ye parmatma, within whose space ye bring our bodies to decay;
Within whose space our sons become fathers in turn. Break ye not in the midst our course of fleeting life.
10 Aditi is the heaven, Aditi is mid-air, Aditi is the Mother and the Sire and Son.
Aditi is all demi Gods, Aditi five-classed men, Aditi all that hath been born and shall be born.

No comments: