Saturday, December 3, 2011

pray to vishnu

nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat |
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt ||
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ |
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ ||
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā |
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma ||
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan |
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra ||
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān |
taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke ||
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi |
mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha ||
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam |
vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ || sukta100/7 mndlm rigveda
1 NE’ER doth the man repent, who, seeking profit, bringeth his gift to the far-striding Viṣṇu.
He who adoreth him with all his spirit winneth himself so great a benefactor.
2 Thou, Viṣṇu, constant in thy courses, gavest good-will to all men, and a hymn that lasteth,
That thou mightst move us to abundant comfort of very splendid wealth with store of horses.
3 Three times strode forth this God in all his grandeur over this earth bright with a hundred splendours.
Foremost be Viṣṇu, stronger than the strongest: for glorious is his name who lives for ever.
4 Over this earth with mighty step strode Viṣṇu, ready to give it for a home to Manu.
In him the humble people trust for safety: he, nobly born, hath made them spacious dwellings.
5 To-day I laud this name, O gipivista, I, skilled in rules, the name of thee the Noble.
Yea, I the poor and weak praise thee the Mighty who dwellest in the realm beyond this region.
6 What was there to be blamed in thee, O Viṣṇu, when thou declaredst, I am Sipivista?
Hide not this form from us, nor keep it secret, since thou didst wear another shape in battle.
7 O Viṣṇu, unto thee my lips cry Vaṣaṭ! Let this mine offering, Sipivista, please thee.
May these my songs of eulogy exalt thee. Preserve us evermore, ye Gods, with blessings.

No comments: