Wednesday, December 21, 2011

shepherd song-who knows the philosophy

satyenottabhitā bhūmiḥ sūryeṇottabhitā dyauḥ |
ṛtenādityāstiṣṭhanti divi somo adhi śritaḥ ||
somenādityā balinaḥ somena pṛthivī mahī |
athonakṣatrāṇāmeṣāmupasthe soma āhitaḥ ||
somaṃ manyate papivan yat sampiṃṣantyoṣadhim |
somaṃ yambrahmāṇo vidurna tasyāśnāti kaścana ||
āchadvidhānairghupito bārhataiḥ soma rakṣitaḥ |
ghravṇāmicchṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ||
yat tvā deva prapibanti tata ā pyāyase punaḥ |
vāyuḥsomasya rakṣitā samānāṃ māsa ākṛtiḥ ||
raibhyāsīdanudeyī nārāśaṃsi nyocanī |
sūryāyābhadramid vāso ghāthayaiti pariṣkṛtam ||
cittirā upabarhaṇaṃ cakṣurā abhyañjanam |
dyaurbhūmiḥkośa āsīd yadayāt sūryā patim ||
stomā āsan pratidhayaḥ kuriraṃ chanda opaśaḥ |
sūryāyāaśvinā varāghnirāsīt puroghavaḥ ||
somo vadhūyurabhavadaśvināstāmubhā varā |
sūryāṃyat patye śaṃsantīṃ manasā savitādadāt ||
mano asyā ana āsīd dyaurāsīduta chadiḥ |
śukrāvanaḍvāhavāstāṃ yadayāt sūryā bṛham ||
ṛksāmābhyāmabhihitau ghāvau te sāmanāvitaḥ |
śrotraṃ tecakre āstāṃ divi panthāścarācāraḥ ||
śucī te cakre yātyā vyāno akṣa āhataḥ |
anomanasmayaṃ sūryārohat prayati patim ||
sūryāyā vahatuḥ prāghāt savitā yamavāsṛjat |
aghāsuhanyante ghāvo.arjunyoḥ paryuhyate ||
yadaśvinā pṛchamānāvayātaṃ tricakreṇa vahatuṃsūryāyāḥ |
viśve devā anu tad vāmajānan putraḥpitarāvavṛṇīta pūṣā ||
yadayātaṃ śubhas patī vareyaṃ sūryāmupa |
kvaikaṃcakraṃ vāmāsīt kva deṣṭrāya tasthathuḥ ||
dve te cakre sūrye brahmāṇa ṛtutha viduḥ |
athaikaṃcakraṃ yad ghuhā tadaddhātaya id viduḥ ||
sūryāyai devebhyo mitrāya varuṇāya ca |
ye bhūtasyapracetasa idaṃ tebhyo.akaraṃ namaḥ ||
pūrvāparaṃ carato māyayaitau śiśū kriḷantau pari yatoadhvaram |
viśvānyanyo bhuvanābhicaṣṭa ṛtunranyovidadhajjāyate punaḥ ||
navo-navo bhavati jāyamāno.ahnāṃ keturuṣasāmetyaghram |
bhāghaṃ devebhyo vi dadhātyāyan pra candramāstiratedīrghamayuḥ ||
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃsucakram |
ā roha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃkṛṇuṣva ||
udīrṣvātaḥ pativatī hyeṣā viśvāvasuṃ namasāghīrbhirīḷe |
anyāmicha pitṛṣadaṃ vyaktāṃ sa te bhāghojanuṣā tasya viddhi ||
udīrṣvāto viśvāvaso namaseḷā mahe tvā |
anyāmichaprapharvyaṃ saṃ jāyāṃ patyā sṛja ||
anṛkṣarā ṛjavaḥ santu panthā yebhiḥ sakhāyo yanti novareyam |
samaryamā saṃ bhagho no ninīyāt saṃ jaspatyaṃsuyamamastu devāḥ ||
pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitāsuśevaḥ |
ṛtasya yonau sukṛtasya loke.ariṣṭāṃ tvā sahapatyā dadhāmi ||
preto muñcāmi nāmutaḥ subaddhāmamutas karam |
yatheyamindra mīḍhvaḥ suputrā subhaghāsati ||
pūṣā tveto nayatu hastaghṛhyāśvinā tvā pra vahatāṃrathena |
ghṛhān ghacha ghṛhapatnī yathāso vaśinī tvaṃvidathamā vadāsi ||
iha priyaṃ prajayā te saṃ ṛdhyatāmasmin ghṛhe ghārhapatyāyajāghṛhi |
enā patyā tanvaṃ saṃ sṛjasvādhā jivrī vidathamā vadāthaḥ ||
nīlalohitaṃ bhavati kṛtyāsaktirvyajyate |
edhante asyājñātayaḥ patirbandheṣu badhyate ||
parā dehi śāmulyaṃ brahmabhyo vi bhajā vasu |
kṛtyaiṣāpadvatī bhūtvyā jāyā viśate patim ||
aśrīrā tanūrbhavati ruśatī pāpayāmuyā |
patiryadvadhvo vāsasā svamaṅghamabhidhitsate ||
ye vadhvaścandraṃ vahatuṃ yakṣmā yanti janādanu |
punastān yajñiyā devā nayantu yata āghatāḥ ||
mā vidan paripanthino ya āsīdanti dampatī |
sughebhirdurghamatītāmapa drāntvarātayaḥ ||
sumaṅghalīriyaṃ vadhūrimāṃ sameta paśyata |
saubhāghyamasyai dattvāyāthāstaṃ vi paretana ||
tṛṣṭametat kaṭukametadapāṣṭhavad viṣavan naitadattave |
sūryāṃ yo brahmā vidyāt sa id vādhūyamarhati ||
āśasanaṃ viśasanamatho adhivikartanam |
sūryāyaḥ paśyarūpāṇi tāni brahmā tu śundhati ||
ghṛbhṇāmi te saubhaghatvāya hastaṃ mayā patyā jaradaṣṭiryathāsaḥ |
bhagho aryamā savitā purandhirmahyaṃ tvādurghārhapatyāya devāḥ ||
tāṃ pūṣañchivatamāmerayasva yasyāṃ bījaṃ manuṣyāvapanti |
yā na ūrū uśatī viśrayāte yasyāmuśantaḥpraharāma śepam ||
tubhyamaghre paryavahan sūryāṃ vahatunā saha |
punaḥpatibhyo jāyāṃ dā aghne prajayā saha ||
punaḥ patnīmaghniradādāyuṣā saha varcasā |
dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam ||
somaḥ prathamo vivide ghandharvo vivida uttaraḥ |
tṛtīyoaghniṣ ṭe patisturīyaste manuṣyajāḥ ||
somo dadad ghandharvāya ghandharvo dadadaghnaye |
rayiṃ caputrāṃścādādaghnirmahyamatho imām ||
ihaiva staṃ mā vi yauṣṭaṃ viśvamāyurvyaśnutam |
kṝḷantau putrairnaptṛbhirmodamānau sve ghṛhe ||
ā naḥ prajāṃ hanayatu prajāpatirājarasāya samanaktvaryamā |
adurmaṅghalīḥ patilokamā viśa śaṃ no bhavadvipade śaṃ catuṣpade ||
aghoracakṣurapatighnyedhi śivā paśubhyaḥ sumanāḥsuvarcāḥ |
vīrasūrdevakāmā syonā śaṃ no bhava dvipadeśaṃ catuṣpade ||
imāṃ tvamindra mīḍhvaḥ suputrāṃ subhaghāṃ kṛṇu |
daśāsyāṃ putrānā dhehi patimekādaśaṃ kṛdhi ||
samrājñī śvaśure bhava samrājñī śvaśrvāṃ bhava |
nanāndari samrājñī bhava samrājñī adhi devṛṣu ||
samañjantu viśve devāḥ samāpo hṛdayāni nau |
sammātariśvā saṃ dhātā samu deṣṭrī dadhātu nau ||85 sukta/ 10 mndlm rigveda

No comments: