Saturday, January 2, 2016

it is diff from sanskrit

RIgVEDA SAYS….

Sudarshan chakra
caturbhiḥ sākaṃ navatiṃ ca nāmabhiścakraṃ na vṛttaṃ vyatīnravīvipat | 
bṛhaccharīro vimimāna ṛkvabhiryuvākumāraḥ pratyetyāhavam ||
remarriage
kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṃ karataḥkuhoṣatuḥ | 
ko vāṃ śayutrā vidhaveva devaraṃ maryaṃ nayoṣā kṛṇute sadhastha ā || 
soul
sūryaṃ cakṣurghachatu vātamātmā dyāṃ ca ghachapṛthivīṃ ca dharmaṇā | 
apo vā ghacha yadi tatra te hitamoṣadhīṣu prati tiṣṭhā śarīraiḥ || 
hanuman
parā hīndra dhāvasi vṛṣākaperati vyathiḥ | 
no aha pravindasyanyatra somapītaye viśvasmādindra uttaraḥ || 
demon flesh eaters
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ | 
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan || 
never sati
udīrṣva nāryabhi jīvalokaṃ ghatāsumetamupa śeṣa ehi | 
hastaghrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha || 
one almighty god
yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāniviśvā | 
yo devānāṃ nāmadhā eka eva taṃ sampraśnambhuvanā yantyanyā ||
right path
ayam panthā anuvittaḥ purāṇo yato devā udajāyanta viśve | 
ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ || 



bhakti
araṃ dāso na mīḷhuṣe karāṇyahaṃ devāya bhūrṇaye.anāghāḥ | 
acetayadacito devo aryo ghṛtsaṃ rāye kavitaro junāti || 
vi me karṇā patayato vi cakṣurvīdaṃ jyotirhṛdaya āhitaṃ yat | 
vi me manaścarati dūraādhīḥ kiṃ svid vakṣyāmikimu nū maniṣye || 
rudra jalabhisheka
tighmameko bibharti hasta āyudhaṃ śucirughro jalāṣabheṣajaḥ || 
Vedas for all
pāvamānīryo adhyety ṛṣibhiḥ sambhṛtaṃ rasam | 
tasmai sarasvatī duhe kṣīraṃ sarpirmadhūdakam || 
Krishna
yuvaṃ narā stuvate kṛṣṇiyāya viṣṇāpvaṃ dadathurviśvakāya | 
ghoṣāyai cit pitṛṣade durone patiṃ jūryantyā aśvināvadattam || 
rama
pra tad duḥśīme pṛthavāne vene pra rāme vocamasuremaghavatsu | 
ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām || 
powerful mantras
asmā idu tyamupamaṃ svarṣāṃ bharāmyāṅghūṣamāsyena | 
maṃhiṣṭhamachoktibhirmatīnāṃ suvṛktibhiḥ sūriṃ vāvṛdhadhyai || 
go to pilgrimage
śrāvayed asya karṇā vājayadhyai juṣṭām anu pra diśam mandayadhyai | 
udvāvṛṣāṇo rādhase tuviṣmān karan na indraḥ sutīrthābhayaṃ ca || 
rudra

divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe | 
haste bibhrad bheṣajā vāryāṇi śarma varma chardirasmabhyaṃ yaṃsat || 

No comments: