Thursday, January 14, 2016

rishis speak

rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma |
śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam ||
ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddhaḥ |
ā jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan ||
ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca |
utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān ||
yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ |
tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām ||
aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam |
pra parvāṇi jātavedaḥ śṛṇīhi kravyātkraviṣṇurvi cinotu vṛkṇam ||
yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam |
yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśānaḥ ||
utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt |
aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ ||
iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti |
tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam ||
tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ |
hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣaḥ ||
nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā |
tasyāghne pṛṣṭīrharasā śṛṇīhi tredhāmūlaṃ yātudhānasya vṛśca ||
triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti |
tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi ||
tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam |
atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa ||
yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ |
manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān ||
parā śṛṇīhi tapasā yātudhānān parāghne rakṣo harasāśṛṇīhi |
parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucānaḥ ||
parādya devā vṛjinaṃ śṛṇantu pratyaghenaṃ śapathā yantutṛṣṭāḥ |
vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhānaḥ ||
yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ |
yo aghnyāyā bharati kṣīramaghne teṣāṃśīrṣāṇi harasāpi vṛśca ||
saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ |
pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman ||
viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ |
parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām ||
sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ |
anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ ||
tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt |
prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu ||
paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan |
sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ naḥ ||
pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi |
dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām ||
viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha |
aghnetighmena śociṣā tapuraghrābhirṣṭibhiḥ ||
pratyaghne mithuna daha yātudhānā kimīdinā |
saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhiḥ ||
pratyaghne harasā haraḥ śṛṇīhi viśvataḥ prati |
yātudhānasya rakṣaso balaṃ vi ruja vīryam || 

No comments: